‘परित्यागः’ अत्र कः उपसर्गः?
(A) प्र(B) परी
(C) परि
(D) परित्
‘जीवा: पर्यावरण सर्जकाः सन्ति’ । अत्र क्रियापदं किम्?
(A) सन्ति(B) पर्यावरण
(C) जीवाः
(D) सर्जकाः
‘अस्मान’ कस्मिन् वचने अस्ति?
(A) एकवचने(B) बहुवचने
(C) द्विवचने
(D) किमपि न
‘सन्ति’ अत्र क: लकार:?
(A) लोट्लकारः(B) लङ्लकारः
(C) लट्लकारः
(D) लृट्लकारः
‘वनस्पतयः’ कस्मिन् वचने अस्ति।
(A) एकवचने(B) द्विवचने
(C) किमपि
(D) बहुवचने
‘पर्यावरणम्’ शब्द: कस्मिन लिङ्गे अस्ति?
(A) नपुंसकलिङ्गे(B) स्त्रीलिंङ्गे
(C) पुल्लिङ्गे
(D) किमपि न
‘अद्य’ इति पदस्य विपरीतपदं लिखत।
(A) ह्यः(B) श्वः
(C) परह्य
(D) परश्वः
‘सन्ति’ इति क्रियापदं विधिलिङ्गलकारे परिवर्तयत-
(A) भवेत्(B) भवेताम्
(C) भविष्यन्ति
(D) भवेयुः
‘जल ही जीवन है।’ वाक्यस्य संस्कृताऽनुवादं परिवर्तयत-
(A) जलं इव जीवनम्(B) जलं असौ जीवनम्
(C) जलम् एव जीवनम्
(D) जीवनम् इव जलम्
‘ताः फलानि खादन्ति’ । लट्लकारे वाच्य परिवर्तनं कुरुत।
(A) ताः फलाः खद्यन्ते(B) ताः फलानि खादन्ते
(C) तैः फलानि खाद्यन्ते
(D) ताभिः फलानि खाद्यन्ते
‘अहं विप्राय धनं ददामि।’ रेखाङ्कितपदे प्रश्नानिर्माणं कुरुत।
(A) कस्मै(B) काय
(C) केभ्यः
(D) किं
बालकः पादेन खञ्जः अस्ति। रेखाङ्कितपदे प्रश्ननिर्माणं कुरुत।
(A) कः(B) केन
(C) कुत्र
(D) कया
शुद्धवाक्यं चिनुत
(A) मोहनेन सह रामः गच्दति(B) मोहनः सह रामेण गच्छति
(C) मोहनात् सह रामे गच्छति
(D) मोहनस्य सह रामं गच्छति
………. कथय किं न करोति पुंसाम्’। सूक्ति पूरयत।
(A) शक्तिः(B) भक्तिः
(C) मुक्तिः
(D) सत्सङ्गतिः
‘प्राकृतिक’ अत्र कः प्रत्ययः?
(A) परा(B) पर्
(C) प्र
(D) प्रा
‘प्राकृति’ अत्र कः प्रत्ययः?
(A) ङिप्(B) क्विम्
(C) ङीप्
(D) क्तिन्
‘विद्या’ इत्यत्र कः प्रत्ययः?
(A) ण्यत्(B) यत्
(C) शानच्
(D) क्यप्
‘कामधेनुगुणा…..’ इति श्लोके छन्दं निर्धारयत
(A) अनुष्टुप्(B) आर्या
(C) मालिनी
(D) इन्द्रवज्रा
‘विद्या गुसं धनं स्मृतम्’ इति वाक्ये विशेषण-विशेष्यं चिनुत
(A) विद्यागुसम्(B) धनं स्मृतम्
(C) गुसं धनम्
(D) विद्या स्मृतम्
‘मातृ’ इति शब्दः कस्मिन् लिङ्गेऽस्ति-
(A) नपुंसकलिङ्गे(B) स्त्रीलिङ्गे
(C) पुल्लिङ्गे
(D) न कोऽपि
‘ह्यकाले’ अत्र सन्धिं चिनुत।
(A) यण्सन्धिः(B) वृद्धिसन्धिः
(C) दीर्घसन्धिः
(D) अयादिसन्धिः
‘मातृसदृशी’ इत्यत्र कः समासः?
(A) कर्मधारयः(B) अव्ययीभावः
(C) तत्पुरुषः
(D) द्वन्द्व
‘प्रवासे’ शब्दे कारकं किम्?
(A) कारणकारकम्(B) अधिकरणकारकम्
(C) सम्प्रदानकारकम्
(D) सम्बन्धकारकम्
‘मनुष्यों में कृष्ण श्रेष्ठ है।’ संस्कृतानुवाद भवति
(A) मनुष्याय कृष्णः श्रेष्ठः(B) मनुष्यात् कृष्णः श्रेष्ठः
(C) मनुष्येषु कृष्णः श्रेष्ठः
(D) मनुष्यस्य कृष्णः श्रेष्ठः
इस पोस्ट में आपको UP TGT Sanskrit Mock Test 2022 UP TGT Sanskrit Previous Year Paper UP TGT PGT Sanskrit Questions up tgt sanskrit question paper with answer up tgt sanskrit question paper pdf यूपी टीजीटी पीजीटी में बार-बार पूछे जाने वाले प्रश्न से संबंधित काफी महत्वपूर्ण प्रश्न और उनके उत्तर दिए गए हैं सभी प्रश्न और उत्तर दिए गए हैं ताकि आप इन्हें आसानी से याद कर सकें और अपने परीक्षा की तैयारी ज्यादा अच्छे से कर सकें अगर इनके बारे में आपका कोई भी सवाल या सुझाव है तो नीचे कमेंट करके बताएं