UP TGT Sanskrit Practice Set 2023

अर्थगौरव के लिए कौन-सा कवि प्रसिद्ध है?
(A) कालिदास
(B) भास
(C) भारवि
(D) माघ
Answer
दण्डी
‘अनाध्रातं पुष्पं किसलयमलून’ वचन किसके सम्बन्ध में है?
(A) प्रियंवदा के
(B) शकुन्तला के
(C) गौतमी के
(D) अनुसूया के
Answer
शकुन्तला के
साहित्य जगत् को किसका उच्छिष्ट कहा जाता है?
(A) बाणभट्ट
(B) श्रीहर्ष
(C) दण्डी
(D) सुबन्धु
Answer
दण्डी
आचार्य दण्डी की कृति है
(A) काव्यादर्श
(B) दशकुमारचरित
(C) अवन्तिसुन्दरी कथा
(D) इनमें से सभी
Answer
इनमें से सभी
‘उदिते नैषधे काव्ये क्वः माघः च भारविः’ यहाँ ‘नैषधे’ पद किस महाकवि की ओर संकेत करता है?
(A) भारवि
(B) माघ
(C) श्रीहर्ष
(D) पं. अम्बिकादत्त
Answer
श्रीहर्ष
विद्वानों के लिए औषधि है
(A) महाकाव्य
(B) किरात
(C) मेघदूत
(D) नैषध
Answer
नैषध
पट का समवायिकारण है
(A) तन्तु
(B) तन्तुवाय
(C) तंतु संयोग
(D) तन्तुत्व
Answer
तन्तु
प्रस्तुत गद्यांशं सम्यक् पठित्वा निम्नलिखितान् 112 तः 118 पर्यन्तम् प्रश्नान् उत्तरयतः
संस्कृतभाषा भारतीयभाषाणां जननी अस्ति। अनया भाषया सर्वाः प्रान्तीयभाषा: अनुप्राणिताः प्रभाविता: च सन्ति। इयं भाषा अतीव सरला मध् गुरा चास्ति। श्रुतिः स्मृतिः उपनिषत् पुराणं दशनम् अन्यानि च शस्त्रााणि संस्कृते एवं रचितानि सन्ति श्रुतयः चतस्रः सन्ति-ऋक्, यजुः, साम, अथर्व इति। श्रुतीनामाशयं स्मृतयः प्रतिपादयन्ति। यद्यपि बढ्यः स्मृतयः सन्ति तथापि मनुस्मृति: यावल्क्यस्मतिः चेति द्वे स्मृती प्रसिद्ध स्तः ।
श्रुतीनामाशयं काः प्रतिपादयन्ति ?
(A) वेदाः
(B) स्मृतयः
(C) श्रुतयः
(D) उपनिषदः
Answer
वेदाः
‘यद्यपि’ इत्यत्र सन्धि-विच्छेद : कः ?
(A) यदी + अपि
(B) यद्य् + अपि
(C) यदि + अपि
(D) यदि + अपी
Answer
यद्य् + अपि
‘चतस्रः’ इत्यस्य पदस्य पुल्लिङ्गे रूपं भवेत्-
(A) चत्वारि
(B) चतुरः
(C) चतस्त्रः
(D) चत्वारः सः
Answer
चत्वारि
‘स्तः’ इति पदं लङ्लकारे परिवर्तयत-
(A) आसीत्
(B) आस्ताम्
(C) आसन्
(D) आस्तम्
Answer
आस्तम्
‘समृतिः’ इत्यत्र क : प्रत्ययः ?
(A) क्तिन्
(B) तिः
(C) तिप्
(D) क्त
Answer
तिः
कति स्मृतयः प्रसिद्धाः सन्ति ?
(A) द्वौ
(B) त्रयः
(C) द्वयम्
(D) द्वे
Answer
त्रयः
“स्मृति” इत्यस्मिन् पदे का विभक्तिः? किं वचनं च ?
(A) प्रथमा-एकवचनम्
(B) द्वितीया-एकवचनम्
(C) प्रथमा-द्विवचनम्
(D) द्वितीया-बहुवचनम्
Answer
द्वितीया-एकवचनम्
अधोलिखितवाक्यस्य वाच्यपरिवर्तनं कुरुत मां पश्यति-
(A) तेन अहं दृश्ये
(B) तेन अहं दृश्यते
(C) तेन अहं पश्ये
(D) तेन मां दृश्ये
Answer
तेन अहं दृश्यते
वाक्यमिदं संशोधयतअहं नाम गोपाल:
(A) अहं नाम गोपालः
(B) मम नाम: गोपालः
(C) मम नाम गोपालः
(D) मम् नाम् गोपालः
Answer
मम नाम: गोपालः
रेखाङ्कितं पदम् अधिकृत्य प्रश्ननिर्माणं करणीयम् लतायां पुष्पाणि सन्ति।
(A) कस्य
(B) कस्याम्
(C) कस्मिन्
(D) किम्
Answer
कस्याम्
रिक्तस्थानं पूरयित्वा सूक्ति संयोजयत उद्यमेन हि सिध्यन्ति …………. न मनोरथैः।
(A) वस्त्राणि
(B) धनानि
(C) दानानि
(D) कार्याणि
Answer
दानानि
“तुम सब मेरे साथ संस्कृत बोलो” अस्य वाक्यस्य संस्कृते अनुवाद कुरुत-
(A) युयं मम यह संस्कृतं वदत
(B) यूयं मया सह संस्कृतं वदत
(C) यूयं मया साकं वदताम्
(D) यूयं मां समं संस्कृतं वद
Answer
यूयं मया साकं वदताम्
तुम्हारा नाम क्या है ?
(A) तस्य नाम किम्
(B) तव नामः किम्
(C) त्वम् नाम किम्
(D) तव नाम किम्
Answer
तव नामः किम्
अधोलिखितस्य वाक्यस्य संस्कृते अनुवादं कुरुत वह, मैं और तुम विद्यालय जा रहे हैं।
(A) सः त्वम् अंह च विद्यालयं गच्छन्ति
(B) स: अंह त्वं च विद्यालयं गच्छामः
(C) स: अंह च विद्यालयं गच्छथ
(D) स: अंह त्वं च विद्यालयः गच्छाम
Answer
सः त्वम् अंह च विद्यालयं गच्छन्ति

इस पोस्ट में आपको TGT Sanskrit Practice set UP TGT Sanskrit Mock Test 2022, up tgt sanskrit practice set pdf up tgt sanskrit solved paper up tgt sanskrit model paper up tgt sanskrit book up tgt sanskrit mcq UPTGT संस्कृत अभ्यास पेपर सेट यूपी टीजीटी संस्कृत अभ्यास सेट Uttar Pradesh TGT Sanskrit Practice Sets UPSESSB TGT Sanskrit Practice Book से संबंधित काफी महत्वपूर्ण प्रश्न उत्तर दिए गए है यह प्रश्न उत्तर फायदेमंद लगे तो अपने दोस्तों के साथ शेयर करें और इसके बारे में आप कुछ जानना यह पूछना चाहते हैं तो नीचे कमेंट करके अवश्य पूछे.

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top