‘वर्षे’ इति पदं कस्मिन् लिङ्गे अस्ति?
(A) पुल्लिङ्गे(B) स्त्रीलिङ्गे
(C) नपुंसकलिङ्गे
(D) नास्ति कोऽपि
‘जायन्ते’ इत्यस्य लोट्लकारे परिवर्तनं कुरुत।
(A) जनिष्यन्ते(B) जायन्ताम्
(C) अजायन्त
(D) जायेरन्
‘आसीत्’ पदस्य लिङ्ग’ निर्धारयत
(A) पुल्लिङ्गे(B) किमपि न
(C) नपुसंकलिङ्गे
(D) स्त्रीलिंङ्गे
‘तुम्हें वहाँ खेलना चाहिए।’ अस्यवाक्यस्य संस्कृताऽनुवादं कुरुत।
(A) त्वं तत्र क्रीडेः(B) यूयं तत्र क्रीडे:
(C) त्वं तत्र क्रीडयताम्
(D) यूयं तत्र क्रीडवन्तु
‘अहं मोहनेन सह गच्छामि।’ लट्लकारे वाच्य परिवर्तनं कुरुत।
(A) मया मोहनः सह गम्यते(B) मया मोहनेन सह गम्यते
(C) मया मोहनेन सह गम्यन्ते
(D) अहं मोहनं: सहह गम्यन्ते
‘स्वर्णकाकं मया पूर्वं न दृष्टम्’ रेखाङ्कितपदे प्रश्ननिर्माणं कुरुत।
(A) काम्(B) कथम्
(C) कम्
(D) किम्
शुद्धवाक्यं चिनुत
(A) वयं विद्यालयं गच्दन्ति(B) वयं विद्यालये गच्छन्ति
(C) वयं विद्यालयेषु गच्दावः
(D) वयं विद्यालयं गच्छावः
शुद्धवाक्यं निर्धारयत
(A) त्वम् गीतं गायतु(B) त्वं गीतं गाय
(C) त्वं गीत: गाय
(D) त्वं गीतं गायन्तु
‘शीलं परं……… ।’ उचितपदं लिखत
(A) भोजनम्(B) फलम्
(C) जलम्
(D) भूषणम्
अधोलिखितं गद्यांशं पठित्वा प्रश्नानामुत्तराणां उपयुक्तविकल्पस्य चयनं कुरुत
सज्जना जनानां संगतिः सत्संगतिः कथ्यते। मानवः यादृशैः सहह वसति, तादृशः एवं भवति। सज्जनानां सम्पर्वेण मानवः सज्जनः भवति, उन्नति महत्पदं च प्राप्नोति। परं दुर्जनानां संगात्या सः दुर्जनो भूत्वा विनाशां प्राप्नोति। अत: मानवस्योपरि संगते: महान् प्रभावो भवति। बाल्यकाले विशेषतः संसर्गस्य प्रभाव : बलवान् भवति। अत: अस्मिन् काले दुष्टैः सह संगतिः कदापि न करणीया। सत्संगत्या मनुष्यः उन्नति प्राप्नोति। तस्य विद्यायाः कीर्तेश्च वृद्धिः भवति। अतः स्वयशस्यः: वृद्धये, ज्ञानस्य वृद्धये, सुखस्य शान्तेश्च प्राप्त्यर्थं सर्वदा सत्संगतिः करणीया।
‘यशसः’ इत्यस्मिन् पदे विभक्तिः अस्ति
(A) प्रथमा(B) तृतीया
(C) षष्ठी
(D) सप्तमी
‘दुर्जनो’ इत्यत्र प्रयुक्त : उपसर्गः वर्ततेः
(A) दुर(B) दुस्
(C) दु
(D) दुर्ज
‘बलवान’ इत्यास्मिन् पदे प्रयुक्त : प्रत्यययः वर्तते-
(A) वान्(B) शतृ
(C) वतुप्
(D) मतुप्
कस्य विद्यायाः वृद्धिर्भवति?
(A) मानवः(B) मानवस्य
(C) मानवे
(D) मानवानाम्
‘सुखस्य शान्तेश्च प्राप्त्यर्थ सर्वदा सत्संगतिः करणीय।’ इत्यत्र अव्ययपदमस्ति-
(A) शान्तेश्च(B) प्राप्तर्थं
(C) सर्वदा
(D) करणीया
‘शुश्रुषस्व’ अत्र कः लकार:?
(A) लट्लकारः(B) लोट्लकारः
(C) विधिलिङ्गलकारः
(D) लङ्लकारः
‘आधेय’ अत्र कः प्रत्ययः?
(A) कि(B) ल्यू
(C) क्विपू
(D) क्तिन्
‘भागेष्वनुत्सेकिनी’ अत्र सन्धिनाम किम्?
(A) वृद्धिः(B) गुण
(C) यण्
(D) अयादि
‘सपत्नीजने’ अत्र कः समासः?
(A) तत्पुरुषः(B) कर्मधारयः
(C) अव्ययीभावः
(D) बहुव्रीहिः
श्लोकेऽस्मिन् किं छन्दः?
(A) शार्दूलविक्रीडितम्(B) वसन्ततिलका
(C) मन्दाक्रान्ता
(D) मालिनी
ओष्ठ्य वर्णः अस्ति
(A) व(B) ब
(C) घ
(D) छ
‘अहं पुस्तकं पठामि’ इति वाक्यं कर्मवाच्ये भविष्यति-
(A) मया पुस्तकें पठ्यते(B) मया पुस्तकेन पठ्यते
(C) अहं पुस्तकेन पठ्ये
(D) मया पुस्तकें पठ्ये
अतः स्थवर्णाः सन्ति-
(A) स्वराः(B) कतः मपर्यन्तम् वर्णाः
(C) य व र ल
(D) शषसह
‘सः तं नगरम् अगच्छत्’ इत्यस्य अशुद्धवाक्यस्य स्थाने शुद्धवाक्यं भविष्यति-
(A) सः तं नगरं गच्दति(B) सः तद् नगरमगच्छत्
(C) सः तं नगरं गच्छतु
(D) सः तं नगरमगच्छत्
इस पोस्ट में आपको UP TGT Sanskrit Previous Paper up tgt sanskrit question paper pdf up tgt sanskrit mock test UP TGT Sanskrit Previous Year Paper UP TGT Sanskrit Mock Test 2022 UP TGT Sanskrit Practice Online Test Series UP TGT Sanskrit Solved Question Paper यूपी टीजीटी संस्कृत पूछे गए प्रश्न यूपी टीजीटी संस्कृत पेपर यूपी टीजीटी संस्कृत हल प्रश्न पत्र से संबंधित काफी महत्वपूर्ण प्रश्न उत्तर दिए गए है यह प्रश्न उत्तर फायदेमंद लगे तो अपने दोस्तों के साथ शेयर करें और इसके बारे में आप कुछ जानना यह पूछना चाहते हैं तो नीचे कमेंट करके अवश्य पूछे.