UP TGT Sanskrit की परीक्षा में पूछे गए प्रश्न

‘बृहत्त्रयी’ के अंतर्गत नहीं है
(A) किरातार्जुनीयम्
(B) शिशुपालवधम्
(C) कुमारसम्भवम्
(D) नैषधीयचरितम्
Answer
कुमारसम्भवम्
‘चोरयति’ में धातु है
(A) चोर्
(B) चुर्
(C) चोरय्
(D) इनमें से कोई नहीं
Answer
चुर्
किस नाटक का अंगी रस करुण रस है?
(A) महावीरचरितम्
(B) उत्तररामचरितम
(C) वेणीसंहारम्
(D) इनमें से कोई नहीं
Answer
उत्तररामचरितम
नलचम्पू की कथावस्तु का आधार है
(A) शान्ति पर्व
(B) भीष्म पर्व
(C) वन पर्व
(D) सभा पर्व
Answer
वन पर्व
‘नेदीयसि’ का अर्थ है
(A) अत्यन्त समीप में
(B) नदी के तल में
(C) न देने के अर्थ में
(D) इनमें से कोई नहीं
Answer
अत्यन्त समीप में
हारीत किसका पुत्र था?
(A) महर्षि अगस्त्य का
(B) महर्षि जाबालि का
(C) महर्षि श्वेतकेतु का
(D) महर्षि विश्वामित्र का
Answer
महर्षि जाबालि का
कैवल्य को प्राप्त करने वाला/वाली है
(A) पुरुष
(B) प्रकृति
(C) मन
(D) अहंकार
Answer
पुरुष
‘ददामि’ किस धातु का रूप है?
(A) दद्
(B) धा
(C) दा
(D) दध
Answer
दा
निम्नांकित काव्य प्रयोजनों में कौन आचार्य मम्मट द्वारा मान्य नहीं है?
(A) यश
(B) धनार्जन
(C) प्रीति
(D) व्यवहार ज्ञान
Answer
प्रीति
विश्वनाथ ने काव्य में वक्रोक्ति को किस रूप में माना है?
(A) रीति
(B) गुण
(C) अलंकार
(D) आत्मा
Answer
रीति
शृंगार रस का स्थायी भाव है
(A) शोक
(B) रति
(C) हास
(D) उत्साह
Answer
रति
‘लिम्पतीव तमोऽङ्गानि वर्षतीवाञ्जन नभः’ में अलंकार है
(A) अपुहुति
(B) रूपक
(C) उत्प्रेक्षा
(D) सन्देह
Answer
उत्प्रेक्षा
जहाँ उपमेय में उपमान की सम्भावना होती है, वह अलंकार है
(A) उपमा
(B) उत्प्रेक्षा
(C) रूपक
(D) निदर्शना
Answer
उत्प्रेक्षा
कीदृशाः प्रश्नाः अधीतपूर्वांशानां पुनः स्मरणाय उपयुज्यन्ते?
(A) स्मृतिप्रश्नाः
(B) विचारोत्तेजक प्रश्नाः
(C) अवबोधप्रश्नाः
(D) विकासात्मक प्रश्नाः
Answer
स्मृतिप्रश्नाः
‘गुरुः शिष्याय क्रुध्यति!’ वाच्य परिवर्तनं कुरुत।
(A) गुरुणा शिष्याय क्रुध्यते
(B) गुरुः शिष्येण क्रुध्यते
(C) गुरुं शिष्याय क्रुध्यते
(D) गुरुणा शिष्यं क्रुध्यते
Answer
गुरुणा शिष्याय क्रुध्यते
अधोलिखितं गद्यांशं पठित्वा प्रश्नानामुत्तराणां उपयुक्तविकल्पस्य चयनं कुरुत
देशाटनस्य बहवः लाभाः सन्ति । एतेन वयं सर्वेषां देशानां राजनीतिक सामाजिक सांस्कृतिकं च रूपं ज्ञातुं समर्थाः भवामः, अद्यतनीयो व्यापारः अपि प्रायशः अन्तर्राष्ट्रीयव्यापारः सञ्जातः। कस्मिन् देशे कदा किं च सुलभम् एतस्य ज्ञानं अनिवार्यम्। अत: अनेकान् पदार्थान् प्रासुंदेशाटनं कर्त्तव्यमेव ।
‘वयं’ पदस्य शब्दः कः?
(A) अस्मद्
(B) युष्मद्
(C) अहम्
(D) एतद्
Answer
अस्मद्
‘सन्ति’ इत्यत्र मूलधातुः कः?
(A) आस्
(B) अस्
(C) सन्
(D) सत्
Answer
अस्
‘कस्मिन्’ शब्दे कि कारकम् ?
(A) सम्प्रदानम्
(B) अपादानम्
(C) अधिकरणम्
(D) कारणम्
Answer
अधिकरणम्
‘सञ्जातः’ उपसर्गस्य निधारिणं कुरुत।
(A) सञ्
(B) सन्
(C) सम
(D) सम्
Answer
सम्
‘कर्त्तव्यम्:’ अत्र कः प्रत्यय?
(A) तव्यत्
(B) शतृ
(C) अनीयर्
(D) यत्
Answer
तव्यत्
‘अन्तर्राष्ट्रीयः’ अत्र कः सन्धिः ?
(A) अच्सन्धिः
(B) विसर्गसन्धिः
(C) हल्सन्धिः
(D) प्रकृतिभावसन्धिः
Answer
विसर्गसन्धिः
‘देशाटनं’ इत्यत्र कः समास:?
(A) कर्मधारयः
(B) द्विगुः
(C) तत्पुरुषः
(D) द्वन्द्वः
Answer
तत्पुरुषः
अधोलिखितं गद्यांशं पठित्वा प्रश्नानामुत्तराणां उपयुक्तविकल्पस्य चयनं कुरुत
प्रयागं: तीर्थराजः कथ्यते। मुगलशासक : अकबरः अस्य नाम स्वकीयस्य इलाही धर्म स्यानुसारेण इलाहबाद : अकरोत् । अत्र गङ्गा-युमना-सरस्वतीनां गङ्गमो भवति । सङ्गमे स्नात्वा जनाः विगतकल्मषाः जायन्ते ऋषे: भारद्वाजस्य आश्रमः अपि अत्रैव आसीत्। प्रयोग प्रति द्वादशवर्षे ‘कुम्भपर्वः भवति।
‘सङ्गमें स्नात्वा जनाः विगतकल्मषाः जायन्ते।’ वाक्येऽिस्मन् क्रियापदं किम्?
(A) स्नात्वा
(B) जायन्ते
(C) सङ्गमें
(D) कल्मषाः
Answer
जायन्ते
‘जनाः’ कस्मिन् वचनेऽस्ति?
(A) नास्ति
(B) द्विवचने
(C) एकवचने
(D) बहुवचने
Answer
बहुवचने
‘अकरोत्’ इत्यत्र क : लकार:?
(A) लङ्लकारः
(B) लृट्लकारः
(C) लट्लकारः
(D) लोट्लकार:
Answer
लङ्लकारः

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top