Class 8 Sanskrit Chapter 8 – संसारसागरस्य नायकाः

Class 8 Sanskrit Chapter 8 – संसारसागरस्य नायकाः

NCERT Solutions For Class 8 Sanskrit Chapter 8 संसारसागरस्य नायकाः– आठवीं कक्षा के विद्यार्थियों के लिए जो अपनी क्लास में अच्छे अंक पाना चाहता है उसके लिए यहां पर एनसीईआरटी कक्षा 8th संस्कृत‘रुचिरा भाग-3‘अध्याय 8. (संसारसागरस्य नायकाः) के लिए समाधान दिया गया है. इस NCERT Solutions For Class 8 Sanskrit Chapter 8 Sansarsagarsya Nayaka की मदद से विद्यार्थी अपनी परीक्षा की तैयारी कर सकता है और परीक्षा में अच्छे अंक प्राप्त कर सकता है. इसे आप अच्छे से पढ़े यह आपकी परीक्षा के लिए फायदेमंद होगा .हमारी वेबसाइट पर Class 8 Sanskrit के सभी चेप्टर के सलुसन दिए गए है .

Class8
SubjectSanskrit
Bookरुचिरा
Chapter Number8
Chapter Nameसंसारसागरस्य नायकाः

NCERT Solutions For Class 8 Sanskrit Chapter 8 संसारसागरस्य नायकाः

अभ्यासः (Exercise)

1. एकपदेन उत्तरत
(एक पद में उत्तर लिखिए)

(क) कस्य राज्यस्य भागेषु गजधरः शब्दः प्रयुज्यते?
(ख) गजपरिमाणं कः धारयति?
(ग) कार्यसमाप्तौ वेतनानि अतिरिच्य गजधरेभ्यः किं प्रदीयते स्म?
(घ) के शिल्पिरूपेण न समादृताः भवन्ति?

उत्तराणि-
(क) राजस्थानस्य,
(ख) गजधरः,
(ग) सम्मानम्,
(घ) गजधराः।

2. अधोलिखितानां प्रश्नानामुत्तराणि लिखत
(निम्नलिखित प्रश्नों के उत्तर लिखिए)

(क) तडागाः कुत्र निर्मीयन्ते स्म?
(ख) गजधराः कस्मिन् रूपे परिचिताः?
(ग) गजधराः किं कुर्वन्ति स्म? ।
(घ) के सम्माननीयाः?

उत्तराणि-
(क) तडागाः सम्पूर्णे देशे निर्मीयन्ते स्म।
(ख) गजधराः वास्तुकाराणां रूपे परिचिताः।
(ग) गजधराः नगरनियोजनात् लघुनिर्माणं पर्यन्तं सर्वाणि कार्याणि कुर्वन्ति स्म।
(घ) गजधराः सम्माननीयाः।

3. रेखाङ्कितानि पदानि आधृत्य प्रश्न निर्माणं कुरुत(रखांकित पदों के आधार पर प्रश्न निर्माण कीजिए)

(क) सुरक्षाप्रबन्धनस्य दायित्वं गजधराः निभालयन्ति स्म।
(ख) तेषां स्वामिनः असमर्थाः सन्ति।
(ग) कार्यसमाप्तौ वेतनानि अतिरिच्य सम्मानमपि प्राप्नुवन्ति।
(घ) गजधरः सुन्दरः शब्दः अस्ति।
(ङ) तडागाः संसारसागराः कथ्यन्ते।

उत्तराणि-

(क) कस्य दायित्वं गजधराः निभालयन्ति स्म?
(ख) केषां स्वामिनः असमर्थाः सन्ति?
(ग) कार्यसमाप्तौ कानि अतिरिच्य सम्मानमपि प्राप्नवन्ति?
(घ) कःसुन्दरः शब्दः अस्ति?
(ङ) केसंसारसागराः कथ्यन्ते?

4. अधोलिखितेषु यथापेक्षितं सन्धि विच्छेदं कुरुत(निम्नलिखित पदों की सन्धि-विच्छेद कीजिए)

(क) अद्य + अपि बब= ……………..
(ख) ……. + ……. स्मरणार्थम्
(ग) इति + अस्मिन् …………..
(ङ) सहसा + एव ………….

उत्तराणि-

(क) अद्य + अपि = अद्यापि
(ख) स्मरण + अर्थम् = स्मरणार्थम्
(ग) इति + अस्मिन् = इत्यस्मिन्
(घ) एतेषु + एव = एतेष्वेव
(ङ) सहसा + एव . = सहसैव

5. मञ्जूषातः समुचितानि पदानि चित्वा रिक्तस्थानानि पूरयत(मञ्जूषा के समुचित पदों को चुनकर रिक्त स्थानों को पूरा कीजिए)
रचयन्ति गृहीत्वा सहसा जिज्ञासा सह

(क) छात्राः पुस्तकानि ……… विद्यालयं गच्छन्ति।
(ख) मालाकाराः पुष्पैः मालाः ………….. ।
(ग) मम मनसि एका …………. वर्तते।
(घ) रमेशः मित्रैः ………….. विद्यालयं गच्छति।
(ङ) ………….. बालिका तत्र अहसत।

उत्तराणि- (क) छात्राः पुस्तकानि गृहीत्वा विद्यालयं गच्छन्ति।
(ख) मालाकाराः पुष्पैः मालाः रचयन्ति
(ग) मम मनसि एका जिज्ञासा वर्तते।
(घ) रमेशः मित्रैः सह विद्यालयं गच्छति।
(ङ) सहसा बालिका तत्र अहसत। .

6. पदनिर्माणं कुरुत(पद-निर्माण कीजिए)

धातुः प्रत्ययः पदम्
यथा —
कृ + तुमुन् = कर्तुम्
ह्र + तुमुन् = …………
तृ + तुमुन् = ……………

यथा —
नम् + क्त्वा = नत्वा
गम् + क्त्वा = …………
त्यज् + क्त्वा = …………
भुज + क्त्वा = …………

उपसर्गः धातुः प्रत्ययः पदम्

उप गम् ल्यप् = उपगम्य
सम् पूज् ल्यप् = …………
आ नी ल्यप् = …………
प्र दा ल्यप् = …………

उत्तराणि-

धातुः प्रत्ययः पदम्
ह्र + तुमुन् = हर्तुम्
तृ + तुमुन् = तर्तुम्
गम् + क्त्वा = गत्वा
त्यज् + क्त्वा = त्यक्त्वा
भुज + क्त्वा = भुक्त्वा

उपसर्गः धातुः प्रत्ययः पदम्
सम् पूज् ल्यप् = सम्पूज्य
आ नी ल्यप् = आनीय
प्र दा ल्यप् = प्रदाय

संसारसागरस्य नायकाः के बहुविकल्पीय प्रश्नोत्तर

अधोलिखित प्रश्नों के उत्तर के लिए दिए गए चार विकल्पों में से एक सही विकल्प का चयन करके लिखिए

1. ‘गजपरिमाणं’ कः धारयति?

(क) गजधरः
(ख) सागरः
(ग) तडागः
(घ) वास्तुकारः
उत्तराणि- गजधरः

2. ‘गजधरः’ इति शब्दः कुत्र प्रचलितः?

(क) मध्य-प्रदेशे
(ख) महाराष्ट्र-प्रदेशे
(ग) राजस्थान-प्रदेशे
(घ) . पंजाब-प्रदेशे
उत्तराणि- राजस्थान-प्रदेशे

3. के इदानीं शिल्पिरूपेण नैव समादृताः सन्ति?

(क) शिल्पकाराः
(ख) गजधराः
(ग) वास्तुकाराः
(घ) कलाकाराः
उत्तराणि- गजधराः

4. कानि अतिरिच्य गजधरेभ्यः सम्मानमपि प्रदीयते स्म? –

(क) धनानि
(ख) कार्याणि
(ग) वेतनानि
(घ) गृहाणि
उत्तराणि- वेतनानि

5. तडागाः कुत्रः निर्मीयन्ते स्म?

(क) मध्य प्रदेशे
(ख) सम्पूर्णे देशे
(ग) महाराष्ट्र प्रदेशे
(घ) राजस्थान प्रदेशे
उत्तराणि- सम्पूर्ण देशे

6. केभ्यः सम्मानमपि प्रदीयते स्म ?

(क) सेवकेभ्यः
(ख) बालकेभ्यः
(ग) गजधरेभ्यः
(घ) जनेभ्यः
उत्तराणि- गजधरेभ्यः

7. यः गजपरिमाणं धारयति सः

(क) सागरः
(ख) गजधरः
(ग) तडागः
(घ) वास्तुकारः
उत्तराणि- गजधरः

8. गजधराः ………….. आसन्।

(क) वास्तुकाराः
(ख) कलाकाराः
(ग) चित्रकाराः
(घ) संगीतकाराः
उत्तराणि- वास्तुकाराः

9. ‘बहुप्रथिताः’ शब्दस्य किम् अर्थः?

(क) बहुत प्रशंसित
(ख) बहुत प्रचलित
(ग) बहुत थकित
(घ) बहुत प्रसिद्ध
उत्तराणि- बहुत प्रसिद्ध

10. ‘गाम्भीर्यम्’ शब्दस्य किम् अर्थः?

(क) गहराई
(ख) सुन्दरता
(ग) गगनता
(घ) ऊँचाई
उत्तराणि- गहराई

11. ‘सहसा + एव’ अत्र सन्धिकृत्वा

(क) सहसेव
(ख) सहसाव
(ग) सहसैव
(घ) सहसावै
उत्तराणि- सहसैव

12. ‘स्मरणार्थम्’ अत्र सन्धिविच्छेदं अस्ति

(क) स्मरणा + र्थम्
(ख) रमरणा + अर्थम्
(ग) स्मरण + अर्थम्
(घ) स्म + रणार्थम्
उत्तराणि- स्मरण + अर्थम्

13. ‘उपगम्य’ पदस्य विलोम पदं अस्ति

(क) गत्वा
(ख) अगम्य
(ग) आगत्य
(घ) अगत्व
उत्तराणि- आगत्य

14. ‘सम्पूज्य’ इति पदे कः प्रत्ययः अस्ति?

(क) ज्य
(ख) लप्
(ग) ल्यप्
(घ) पूज्य
उत्तराणि- ल्यप्

15. ‘आसीत्’ क्रियापदे का धातुः?

(क) आस्
(ख) अस्
(ग) सद्
(घ) आसीत्
उत्तराणि- अस्

II. संख्यावाची शब्दानाम् अर्थान् लिखत

(क) शतशः
(ख) सहस्रशः
(ग) एककं
(घ) दशकं
(ङ) त्रिहस्त।
उत्तराणि-
(क) सैकड़ों
(ख) हजारों
(ग) इकाई
(घ) दहाई
(ङ) तीन हाथ

III. विशेषणैः सह विशेष्यान् मेलयत

सहस्रशः निर्माणस्य
नूतन तडागाः
नव भारान्
उपकरण पद्धत्या

उत्तराणि-

सहस्रशः तडागाः
नूतन पद्धत्या
नव निर्माणस्य
उपकरण भारान्

इस पोस्ट में आपको Class 8 Sanskrit Chapter 8 Samsarsagarsy Nayakah Class 8 Sanskrit ‘रुचिरा भाग-3’ Chapter 8 ‘संसारसागरस्य नायकाः कक्षा 8 संस्कृत अष्टम: पाठ: संसारसागरस्य नायका: Sanskrit Class 8 chapter 8 Hindi translation Class 8 Sanskrit Notes Chapter 8 संसारसागरस्य नायकाः NCERT class 8 sanskrit Ruchira chapter 8 Sansarsagarsya Nayaka Questions Class 8 Sanskrit Chapter 8 Multiple Choice Questions से संबंधित पूरी जानकारी दी गई है अगर इसके बारे में आपका कोई भी सवाल या सुझाव हो तो नीचे कमेंट करके हम से जरूर पूछें और अगर आपको यह जानकारी फायदेमंद लगे तो अपने दोस्तों के साथ शेयर जरूर करें

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top